B 317-10 Daśakumāracarita
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 317/10
Title: Daśakumāracarita
Dimensions: 36.4 x 13.9 cm x 24 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 5/3737
Remarks:
Reel No. B 317-10 Inventory No. 16797
Title Daśakumāracarita
Author Daṇḍī
Subject Kāvya
Language Sanskrit
Manuscript Details
Script Devanagari
Material Indian paper
State complete
Size 36.4 x 13.9 cm
Folios 24
Lines per Folio 10
Foliation figures in upper left-hand and lower right-hand margin of the verso, beneath the marginal title: daśakumāra and rāma
Place of Deposit NAK
Accession No. 5/3737
Manuscript Features
MS contains the chapter Pūrvapitḥikākhaṇḍa.
Excerpts
Beginning
śrīgaṇeśāya namaḥ || ||
brahmāṇḍachatradaṇḍaḥ śatadhṛtibhavanāmbhoruhonāladaṇḍaḥ kṣoṇīnaukūpadaṇḍaḥ kṣaradamarasarit paṭṭikāketudaṇḍa
jyotiś cakrākṣadaṇḍas tribhuvana vijayastaṃbhadaṃḍoṅghridaṇḍaḥ
śreyas traivikramas te vitaratu vibudhas dveṣiṇāṃ kāladaṇḍaḥ || 1 ||
asti samasta nagarī nikaṣāyamānā śaśvadagaṇya paṇya vistārita maṇigaṇādivyākhyātaratnākaramāhātmyā magadhadeśaśekharībhūta puṣpapurī nāma nagarī | (fol. 1v1–4)
«Sub:Colophon:»
iti daśakumārasya pūrvapīṭhikā samāptā || (fol. 24r5)
End
yena tat sakalam eva kanyāpuram agniparītam iva piśācopahatam iva vapemānamanirupyamāṇā tadā tvamyativibhāgamagaṇyamāna rahasyarakṣāsamayamavanitala vidhyamānagātramātraṃ davitīryamāṇakaṃṭakamaśruśroto ʼvaguṃṭhitakapolatalam ākulī babhūva || ○ || ○ ||
(fol. 24vr4-6)
=== Colophon === (fol.)
Microfilm Details
Reel No. B 317/10
Date of Filming 09-07-1972
Exposures 25
Used Copy Kathmandu
Type of Film positive
Catalogued by MS
Date 27-08-2003
Bibliography