B 317-10 Daśakumāracarita

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 317/10
Title: Daśakumāracarita
Dimensions: 36.4 x 13.9 cm x 24 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 5/3737
Remarks:


Reel No. B 317-10 Inventory No. 16797

Title Daśakumāracarita

Author Daṇḍī

Subject Kāvya

Language Sanskrit

Manuscript Details

Script Devanagari

Material Indian paper

State complete

Size 36.4 x 13.9 cm

Folios 24

Lines per Folio 10

Foliation figures in upper left-hand and lower right-hand margin of the verso, beneath the marginal title: daśakumāra and rāma

Place of Deposit NAK

Accession No. 5/3737

Manuscript Features

MS contains the chapter Pūrvapitḥikākhaṇḍa.

Excerpts

Beginning

śrīgaṇeśāya namaḥ || ||

brahmāṇḍachatradaṇḍaḥ śatadhṛtibhavanāmbhoruhonāladaṇḍaḥ kṣoṇīnaukūpadaṇḍaḥ kṣaradamarasarit paṭṭikāketudaṇḍa

jyotiś cakrākṣadaṇḍas tribhuvana vijayastaṃbhadaṃḍoṅghridaṇḍaḥ

śreyas traivikramas te vitaratu vibudhas dveṣiṇāṃ kāladaṇḍaḥ || 1 ||

asti samasta nagarī nikaṣāyamānā śaśvadagaṇya paṇya vistārita maṇigaṇādivyākhyātaratnākaramāhātmyā magadhadeśaśekharībhūta puṣpapurī nāma nagarī | (fol. 1v1–4)

«Sub:Colophon:»

iti daśakumārasya pūrvapīṭhikā samāptā || (fol. 24r5)

End

yena tat sakalam eva kanyāpuram agniparītam iva piśācopahatam iva vapemānamanirupyamāṇā tadā tvamyativibhāgamagaṇyamāna rahasyarakṣāsamayamavanitala vidhyamānagātramātraṃ davitīryamāṇakaṃṭakamaśruśroto ʼvaguṃṭhitakapolatalam ākulī babhūva || ○ || ○ ||

(fol. 24vr4-6)

=== Colophon === (fol.)

Microfilm Details

Reel No. B 317/10

Date of Filming 09-07-1972

Exposures 25

Used Copy Kathmandu

Type of Film positive

Catalogued by MS

Date 27-08-2003

Bibliography